श्री रामरक्षास्तोत्रं, Sriram Raksha Stotram
|| ॐ || श्री रामरक्षास्तोत्रं राम,राम, राम, राम, राम, राम, राम, राम, राम, राम, राम, राम राम, राम, राम,राम, राम,राम, राम, राम, राम, राम, राम, राम, ॐ श्री गणेशाय नमः | अस्य श्री रामरक्षास्तोत्रंमंत्रस्य | बुधकौशिक ऋषि: | श्री सीतारामचंद्रो देवता | अनुष्टुप छन्दः| सीता शक्तिः | श्रीमान हनुमान कीलकं | श्रीरामचंद्रप्रीत्यर्थे रामरक्षास्तोत्र जापे विनियोगः || ध्यानं | ध्यायेदाजानुबाहुं धृतशरधनुषं बाधपद्मासनस्थं | पीतम वासो वसानं नवकमलदलस्पर्धीनेत्रं प्रसन्नं | वामनकारूढसीतामुखकमलमिलल्लोचनं नीरदाभं | नानालङ्कारदीप्तं दधतमुरुजटामण्डलं रामचंद्रम || चरितंरघुनाथस्य शतकोटि प्रविस्तरं | एकैकमक्षरं पुंसां महापातकनाशनं ||१|| ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् | जानकीलक्ष्मणोपेतं जटामुकुटमण्डितं ||2|| सासितूणधनुर्बाणपाणिं नक्तंचरन्तकम् | स्वलीलाया जगत्रातुमाविर्भूतमजं विभुं ||३|| रामरक्षां पठेत्प्राज्ञ: पापघ्नीं सर्वकामदाम् । शिरो मे राघव: पातु भालं दशरथात्मज: ॥४॥ कौसल्येयो दृशौ पा...