अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः | श्रीमद्भागवत गीता
|| ॐ श्री परमात्मने नमः || अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः श्रीमद्भागवत गीता अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः। यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥ कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् । तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥ अन्नात भवन्ति भूतानि परजन्यात् अन्न सम्भवः | यज्ञात् भवती पर्जन्यः यज्ञः कर्म समुद्भवः || कर्म ब्रम्ह उद्भवं विद्धि ब्रम्ह अक्षर समुद्भवम् | तस्मात् सर्व गतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् || अन्नात् - अन्न से; भवन्ति - उत्पन्न होता है; भूतानि - भौतिक शरीर; परजन्यात् - वर्षा से; अन्न - अन्न का सम्भवः - उत्पादन; यज्ञात् - यज्ञ संपन्न करने से; भवती - संभव होती है पर्जन्यः - वर्षा; यज्ञः - यज्ञ का संपन्न होना; कर्म - नियत कर्तव्य से; समुद्भवः - उत्पन्न होता है; कर्म - कर्म; ब्रम्ह - वेदों ...