Pradosh Ashtakam | Shiva stuti
प्रदोषस्तोत्राष्टकम् [Pradosh Ashtakam]
सत्यं ब्रवीमि परलोकहितं ब्रवीमि
सारं ब्रबीम्युपनिषद्ददयं ब्रवीमि
संसार मूल्बणमसारमवाप्य जन्तो:
सारोऽयमीश्वरपदाम्बुरुहस्य सेवा
ये नार्चयन्ति गिरिशं समये प्रदोषे,
ये नाचितं शिवमपि प्रणमन्ति चान्ये।
एतत्कथां श्रुतिपुटैर्न पिबन्ति मूढास्ते,
जन्मजन्मसु भवन्ति नरा दरिद्राः॥
ये वै प्रदोषसमये परमेश्वरस्य,
कुर्वन्त्यनन्यमनसांऽघ्रिसरोजपूजाम् ।
नित्यं प्रवृद्धधनधान्यकलत्रपुत्र
सौभाग्यसम्पदधिकास्त इहैव लोके ॥
कैलासशैवभुवने त्रिजगज्जनिनित्रीं
गौरीं निवेश्य कनकाचितरत्नपीठे ।
नृत्यं विधातुमभिवांछति शूलपाणौ
देवाः प्रदोषसमये नु भजन्ति सर्वे॥
वाग्देवी धृतवल्लकी शतमखो वेणुं
दधत्पद्मजस्तालोन्निद्रकरो रमा भगवती गेयप्रयोगान्विता ।
विष्णुः सान्द्रमृदंङवादनपयुर्देवाः समन्तात्स्थिताः,
सेवन्ते तमनु प्रदोषसमये देवं मृडानीपातम् ॥
गन्धर्वयक्षपतगोरग-सिद्ध-साध्व-
विद्याधराम रवराप्सरसां गणश्च ।
येऽन्ये त्रिलोकनिकलयाः सहभूतवर्गाः
प्राप्ते प्रदोष समये हरपार्श्र्वसंस्थाः ॥
अतः प्रदोषे शिव एक एव
पूज्योऽथ नान्ये हरिपद्मजाद्याः ।
तस्मिन्महेशे विधिनेज्यमाने
सर्वे प्रसीदन्ति सुराधिनाथाः ॥
एष ते तनयः पूर्वजन्मनि ब्राह्मणोत्तमः ।
प्रतिग्रहैर्वयो निन्ये न दानाद्यैः सुकर्मभिः ॥
टिप्पणियाँ
एक टिप्पणी भेजें